2024-07-26

(उकौ॰)

भाद्रपदः-06-21 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कर्कटः-पुष्यः-04-11🌞🌌 , नभः-05-05🌞🪐 , शुक्रः

  • Indian civil date: 1946-05-04, Islamic: 1446-01-19 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►23:30; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►14:28; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सुकर्म►25:28!; धृतिः►
  • २|🌛-🌞|करणम् — गरजा►12:42; वणिजा►23:30; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (50.23° → 51.00°), मङ्गलः (59.98° → 60.25°), बुधः (-26.52° → -26.28°), शुक्रः (-14.09° → -14.36°), शनिः (134.67° → 135.66°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:44🌇
चन्द्रः ⬇10:36 ⬆22:52
शनिः ⬇09:17 ⬆21:23
गुरुः ⬇15:11 ⬆02:25*
मङ्गलः ⬇14:28 ⬆01:47*
शुक्रः ⬆07:08 ⬇19:38
बुधः ⬆08:00 ⬇20:21
राहुः ⬇10:42 ⬆22:32
केतुः ⬆10:42 ⬇22:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:10; गुलिककालः—07:42-09:16

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्