2024-07-27

(उकौ॰)

भाद्रपदः-06-22 ,मीनः-रेवती🌛🌌 , कर्कटः-पुष्यः-04-12🌞🌌 , नभः-05-06🌞🪐 , शनिः

  • Indian civil date: 1946-05-05, Islamic: 1446-01-20 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:19; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►12:58; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►22:40; शूलः►
  • २|🌛-🌞|करणम् — भद्रा►10:23; बवम्►21:19; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.25° → 60.52°), शुक्रः (-14.36° → -14.64°), शनिः (135.66° → 136.66°), गुरुः (51.00° → 51.77°), बुधः (-26.28° → -25.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:44🌇
चन्द्रः ⬇11:32 ⬆23:38
शनिः ⬇09:13 ⬆21:19
गुरुः ⬇15:08 ⬆02:22*
मङ्गलः ⬇14:28 ⬆01:46*
शुक्रः ⬆07:09 ⬇19:38
बुधः ⬆07:59 ⬇20:19
राहुः ⬇10:38 ⬆22:28
केतुः ⬆10:38 ⬇22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:00-15:35; गुलिककालः—06:07-07:42

  • शूलम्—प्राची (►09:29); परिहारः–दधि