2024-07-29

(उकौ॰)

भाद्रपदः-06-24 ,मेषः-अपभरणी🌛🌌 , कर्कटः-पुष्यः-04-14🌞🌌 , नभः-05-08🌞🪐 , सोमः

  • Indian civil date: 1946-05-07, Islamic: 1446-01-22 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:56; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:53; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — गण्डः►17:51; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►06:39; गरजा►17:56; वणिजा►29:18!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.80° → 61.07°), बुधः (-25.62° → -25.18°), शुक्रः (-14.91° → -15.18°), गुरुः (52.54° → 53.31°), शनिः (137.66° → 138.67°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:26🌞-18:44🌇
चन्द्रः ⬇13:27 ⬆01:15*
शनिः ⬇09:04 ⬆21:11
गुरुः ⬇15:01 ⬆02:16*
मङ्गलः ⬇14:26 ⬆01:44*
शुक्रः ⬆07:12 ⬇19:39
बुधः ⬆07:56 ⬇20:15
राहुः ⬇10:29 ⬆22:20
केतुः ⬆10:29 ⬇22:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:42-09:17; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:35

  • शूलम्—प्राची (►09:29); परिहारः–दधि