2024-08-01

(उकौ॰)

भाद्रपदः-06-27 ,मिथुनम्-मृगशीर्षम्🌛🌌 , कर्कटः-पुष्यः-04-17🌞🌌 , नभः-05-11🌞🪐 , गुरुः

  • Indian civil date: 1946-05-10, Islamic: 1446-01-25 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►15:29; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्याघातः►12:46; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:29; गरजा►27:25!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-15.72° → -16.00°), बुधः (-24.10° → -23.45°), गुरुः (54.87° → 55.65°), शनिः (140.68° → 141.68°), मङ्गलः (61.63° → 61.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:25🌞-18:43🌇
चन्द्रः ⬇16:18 ⬆03:58*
शनिः ⬇08:52 ⬆20:58
गुरुः ⬇14:52 ⬆02:06*
मङ्गलः ⬇14:23 ⬆01:40*
शुक्रः ⬆07:15 ⬇19:41
बुधः ⬆07:50 ⬇20:08
राहुः ⬇10:17 ⬆22:08
केतुः ⬆10:17 ⬇22:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—14:00-15:34; यमघण्टः—06:08-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्