2024-08-02

(उकौ॰)

भाद्रपदः-06-28 ,मिथुनम्-आर्द्रा🌛🌌 , कर्कटः-पुष्यः-04-18🌞🌌 , नभः-05-12🌞🪐 , शुक्रः

  • Indian civil date: 1946-05-11, Islamic: 1446-01-26 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►15:27; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:56; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►21:39; आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — हर्षणः►11:41; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजा►15:27; भद्रा►27:35!; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (61.91° → 62.20°), शुक्रः (-16.00° → -16.27°), गुरुः (55.65° → 56.43°), शनिः (141.68° → 142.69°), बुधः (-23.45° → -22.71°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:25🌞-18:42🌇
चन्द्रः ⬇17:11 ⬆04:53*
शनिः ⬇08:48 ⬆20:54
गुरुः ⬇14:49 ⬆02:03*
मङ्गलः ⬇14:22 ⬆01:39*
शुक्रः ⬆07:17 ⬇19:41
बुधः ⬆07:47 ⬇20:05
राहुः ⬇10:13 ⬆22:04
केतुः ⬆10:13 ⬇22:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:34-17:08; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्