2024-08-03

(उकौ॰)

भाद्रपदः-06-29 ,कर्कटः-पुनर्वसुः🌛🌌 , कर्कटः-आश्रेषा-04-19🌞🌌 , नभः-05-13🌞🪐 , शनिः

  • Indian civil date: 1946-05-12, Islamic: 1446-01-27 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►15:51; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►11:57; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वज्रम्►10:56; सिद्धिः►
  • २|🌛-🌞|करणम् — शकुनिः►15:51; चतुष्पात्►28:13!; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (56.43° → 57.21°), मङ्गलः (62.20° → 62.48°), शुक्रः (-16.27° → -16.54°), शनिः (142.69° → 143.70°), बुधः (-22.71° → -21.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-12:25🌞-18:42🌇
चन्द्रः ⬇18:00 ⬆05:46*
शनिः ⬇08:44 ⬆20:50
गुरुः ⬇14:46 ⬆02:00*
मङ्गलः ⬇14:21 ⬆01:38*
शुक्रः ⬆07:18 ⬇19:41
बुधः ⬆07:44 ⬇20:01
राहुः ⬇10:08 ⬆21:59
केतुः ⬆10:08 ⬇21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:34; गुलिककालः—06:09-07:43

  • शूलम्—प्राची (►09:30); परिहारः–दधि