2024-08-09

(उकौ॰)

आश्वयुजः-07-05 ,कन्या-हस्तः🌛🌌 , कर्कटः-आश्रेषा-04-25🌞🌌 , नभः-05-19🌞🪐 , शुक्रः

  • Indian civil date: 1946-05-18, Islamic: 1446-02-03 Ṣafar, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►27:14!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►26:42!; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धः►13:40; साध्यः►
  • २|🌛-🌞|करणम् — बवम्►13:55; बालवम्►27:14!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-17.89° → -18.16°), बुधः (-16.52° → -15.18°), मङ्गलः (63.95° → 64.24°), शनिः (148.78° → 149.80°), गुरुः (61.16° → 61.95°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:25🌞-18:39🌇
चन्द्रः ⬆09:44 ⬇21:55
शनिः ⬇08:19 ⬆20:25
गुरुः ⬇14:27 ⬆01:40*
मङ्गलः ⬇14:15 ⬆01:31*
शुक्रः ⬆07:25 ⬇19:43
बुधः ⬆07:19 ⬇19:35
राहुः ⬇09:44 ⬆21:35
केतुः ⬆09:44 ⬇21:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:32-17:06; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्