2024-08-10

(उकौ॰)

आश्वयुजः-07-06 ,कन्या-चित्रा🌛🌌 , कर्कटः-आश्रेषा-04-26🌞🌌 , नभः-05-20🌞🪐 , शनिः

  • Indian civil date: 1946-05-19, Islamic: 1446-02-04 Ṣafar, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►29:45!; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►29:46!; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — साध्यः►14:47; शुभः►
  • २|🌛-🌞|करणम् — कौलवम्►16:31; तैतिलम्►29:45!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-18.16° → -18.42°), मङ्गलः (64.24° → 64.55°), बुधः (-15.18° → -13.75°), गुरुः (61.95° → 62.75°), शनिः (149.80° → 150.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:39🌇
चन्द्रः ⬆10:29 ⬇22:32
शनिः ⬇08:15 ⬆20:21
गुरुः ⬇14:23 ⬆01:37*
मङ्गलः ⬇14:14 ⬆01:29*
शुक्रः ⬆07:26 ⬇19:43
बुधः ⬆07:13 ⬇19:30
राहुः ⬇09:39 ⬆21:31
केतुः ⬆09:39 ⬇21:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:58-15:32; गुलिककालः—06:10-07:43

  • शूलम्—प्राची (►09:30); परिहारः–दधि