2024-08-13

(उकौ॰)

आश्वयुजः-07-09 ,वृश्चिकः-विशाखा🌛🌌 , कर्कटः-आश्रेषा-04-29🌞🌌 , नभः-05-23🌞🪐 , मङ्गलः

  • Indian civil date: 1946-05-22, Islamic: 1446-02-07 Ṣafar, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►09:31; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — विशाखा►10:42; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ब्राह्मः►16:29; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►09:31; बालवम्►22:03; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.66° → -9.00°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (64.35° → 65.16°), शुक्रः (-18.96° → -19.23°), मङ्गलः (65.15° → 65.46°), शनिः (152.86° → 153.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:38🌇
चन्द्रः ⬆12:55 ⬇00:39*
शनिः ⬇08:02 ⬆20:09
गुरुः ⬇14:14 ⬆01:27*
मङ्गलः ⬇14:11 ⬆01:26*
शुक्रः ⬆07:29 ⬇19:44
बुधः ⬆06:55 ⬇19:12
राहुः ⬇09:27 ⬆21:18
केतुः ⬆09:27 ⬇21:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:38-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:18; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—15:31-17:04; यमघण्टः—09:17-10:51; गुलिककालः—12:24-13:57

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्