2024-08-14

(उकौ॰)

आश्वयुजः-07-10 ,वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-आश्रेषा-04-30🌞🌌 , नभः-05-24🌞🪐 , बुधः

  • Indian civil date: 1946-05-23, Islamic: 1446-02-08 Ṣafar, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►10:24; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►12:10; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — माहेन्द्रः►16:01; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवम्►10:24; तैतिलम्►22:31; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.00° → -7.29°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-19.23° → -19.49°), मङ्गलः (65.46° → 65.77°), शनिः (153.89° → 154.91°), गुरुः (65.16° → 65.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:37🌇
चन्द्रः ⬆13:49 ⬇01:30*
शनिः ⬇07:58 ⬆20:05
गुरुः ⬇14:10 ⬆01:24*
मङ्गलः ⬇14:10 ⬆01:25*
शुक्रः ⬆07:30 ⬇19:44
बुधः ⬆06:48 ⬇19:06
राहुः ⬇09:23 ⬆21:14
केतुः ⬆09:23 ⬇21:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—12:24-13:57; यमघण्टः—07:44-09:17; गुलिककालः—10:50-12:24

  • शूलम्—उदीची (►12:49); परिहारः–क्षीरम्