2024-08-15

(उकौ॰)

आश्वयुजः-07-11 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-आश्रेषा-04-31🌞🌌 , नभः-05-25🌞🪐 , गुरुः

  • Indian civil date: 1946-05-24, Islamic: 1446-02-09 Ṣafar, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►10:27; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:50; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वैधृतिः►14:54; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►10:27; वणिजा►22:09; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.29° → -5.53°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (65.77° → 66.08°), शुक्रः (-19.49° → -19.76°), गुरुः (65.96° → 66.77°), शनिः (154.91° → 155.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:37🌇
चन्द्रः ⬆14:44 ⬇02:25*
शनिः ⬇07:54 ⬆20:01
गुरुः ⬇14:07 ⬆01:21*
मङ्गलः ⬇14:09 ⬆01:23*
शुक्रः ⬆07:31 ⬇19:44
बुधः ⬆06:41 ⬇18:59
राहुः ⬇09:19 ⬆21:10
केतुः ⬆09:19 ⬇21:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:37-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—13:57-15:30; यमघण्टः—06:10-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्