2024-08-17

(उकौ॰)

आश्वयुजः-07-13 ,धनुः-पूर्वाषाढा🌛🌌 , सिंहः-मघा-05-01🌞🌌 , नभः-05-27🌞🪐 , शनिः

  • Indian civil date: 1946-05-26, Islamic: 1446-02-11 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:06; शुक्ल-त्रयोदशी►29:51!; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►11:46; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►10:43; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►08:06; कौलवम्►19:03; तैतिलम्►29:51!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.73° → -1.92°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-20.02° → -20.29°), गुरुः (67.58° → 68.40°), मङ्गलः (66.40° → 66.71°), शनिः (156.97° → 157.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:36🌇
चन्द्रः ⬆16:37 ⬇04:24*
शनिः ⬇07:45 ⬆19:52
गुरुः ⬇14:01 ⬆01:14*
मङ्गलः ⬇14:07 ⬆01:21*
शुक्रः ⬆07:33 ⬇19:45
बुधः ⬆06:26 ⬇18:45
राहुः ⬇09:10 ⬆21:02
केतुः ⬆09:10 ⬇21:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:36-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—09:17-10:50; यमघण्टः—13:56-15:29; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:29); परिहारः–दधि