2024-08-18

(उकौ॰)

आश्वयुजः-07-14 ,मकरः-उत्तराषाढा🌛🌌 , सिंहः-मघा-05-02🌞🌌 , नभः-05-28🌞🪐 , भानुः

  • Indian civil date: 1946-05-27, Islamic: 1446-02-12 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:05!; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►10:13; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — आयुष्मान्►07:47; सौभाग्यः►28:24!; शोभनः►
  • २|🌛-🌞|करणम् — गरजा►16:31; वणिजा►27:05!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.92° → -0.10°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (157.99° → 159.02°), मङ्गलः (66.71° → 67.03°), गुरुः (68.40° → 69.21°), शुक्रः (-20.29° → -20.55°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:35🌇
चन्द्रः ⬆17:31 ⬇05:26*
शनिः ⬇07:41 ⬆19:48
गुरुः ⬇13:57 ⬆01:11*
मङ्गलः ⬇14:05 ⬆01:20*
शुक्रः ⬆07:35 ⬇19:45
बुधः ⬆06:19 ⬇18:38
राहुः ⬇09:06 ⬆20:58
केतुः ⬆09:06 ⬇20:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:33

  • राहुकालः—17:02-18:35; यमघण्टः—12:23-13:56; गुलिककालः—15:29-17:02

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्