2024-08-21

(उकौ॰)

आश्वयुजः-07-17 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , सिंहः-मघा-05-05🌞🌌 , नभः-05-31🌞🪐 , बुधः

  • Indian civil date: 1946-05-30, Islamic: 1446-02-15 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►17:07; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►24:31!; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सुकर्म►16:56; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►06:50; गरजा►17:07; वणिजा►27:25!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.49° → 5.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (67.67° → 68.00°), शनिः (161.09° → 162.12°), शुक्रः (-21.08° → -21.35°), गुरुः (70.85° → 71.67°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:33🌇
चन्द्रः ⬇07:27 ⬆20:00
शनिः ⬇07:29 ⬆19:36
गुरुः ⬇13:47 ⬆01:01*
मङ्गलः ⬇14:02 ⬆01:16*
शुक्रः ⬆07:38 ⬇19:45
बुधः ⬇18:18 ⬆05:49*
राहुः ⬇08:54 ⬆20:46
केतुः ⬆08:54 ⬇20:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:33-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—12:22-13:55; यमघण्टः—07:44-09:17; गुलिककालः—10:49-12:22

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्