2024-08-22

(उकौ॰)

आश्वयुजः-07-18 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , सिंहः-मघा-05-06🌞🌌 , नभः-05-32🌞🪐 , गुरुः

  • Indian civil date: 1946-05-31, Islamic: 1446-02-16 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►13:46; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►22:03; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — धृतिः►13:06; शूलः►
  • २|🌛-🌞|करणम् — भद्रा►13:46; बवम्►24:10!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.22° → 6.88°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (162.12° → 163.15°), मङ्गलः (68.00° → 68.33°), गुरुः (71.67° → 72.50°), शुक्रः (-21.35° → -21.61°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:33🌇
चन्द्रः ⬇08:25 ⬆20:47
शनिः ⬇07:24 ⬆19:32
गुरुः ⬇13:44 ⬆00:58*
मङ्गलः ⬇14:01 ⬆01:15*
शुक्रः ⬆07:39 ⬇19:45
बुधः ⬇18:11 ⬆05:42*
राहुः ⬇08:50 ⬆20:41
केतुः ⬆08:50 ⬇20:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:27-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—13:55-15:27; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:49

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्