2024-08-23

(उकौ॰)

आश्वयुजः-07-19 ,मीनः-रेवती🌛🌌 , सिंहः-मघा-05-07🌞🌌 , नभस्यः-06-01🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-01, Islamic: 1446-02-17 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:39; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रेवती►19:52; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शूलः►09:27; गण्डः►30:04!; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►10:39; कौलवम्►21:12; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (6.88° → 8.47°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (163.15° → 164.19°), गुरुः (72.50° → 73.33°), मङ्गलः (68.33° → 68.66°), शुक्रः (-21.61° → -21.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:32🌇
चन्द्रः ⬇09:24 ⬆21:34
शनिः ⬇07:20 ⬆19:27
गुरुः ⬇13:41 ⬆00:54*
मङ्गलः ⬇14:00 ⬆01:14*
शुक्रः ⬆07:40 ⬇19:46
बुधः ⬇18:05 ⬆05:36*
राहुः ⬇08:46 ⬆20:37
केतुः ⬆08:46 ⬇20:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—10:49-12:22; यमघण्टः—15:27-17:00; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्