2024-08-24

(उकौ॰)

आश्वयुजः-07-20 ,मेषः-अश्विनी🌛🌌 , सिंहः-मघा-05-08🌞🌌 , नभस्यः-06-02🌞🪐 , शनिः

  • Indian civil date: 1946-06-02, Islamic: 1446-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:52; कृष्ण-षष्ठी►29:31!; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►18:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वृद्धिः►27:02!; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:52; गरजा►18:38; वणिजा►29:31!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (8.47° → 9.96°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-21.87° → -22.13°), गुरुः (73.33° → 74.16°), शनिः (164.19° → 165.23°), मङ्गलः (68.66° → 68.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — सिंहः►24:53!; कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:32🌇
चन्द्रः ⬇10:22 ⬆22:22
शनिः ⬇07:16 ⬆19:23
गुरुः ⬇13:37 ⬆00:51*
मङ्गलः ⬇13:59 ⬆01:12*
शुक्रः ⬆07:41 ⬇19:46
बुधः ⬇17:59 ⬆05:30*
राहुः ⬇08:41 ⬆20:33
केतुः ⬆08:41 ⬇20:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—09:16-10:49; यमघण्टः—13:54-15:26; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:29); परिहारः–दधि