2024-08-25

(उकौ॰)

आश्वयुजः-07-21 ,मेषः-अपभरणी🌛🌌 , सिंहः-मघा-05-09🌞🌌 , नभस्यः-06-03🌞🪐 , भानुः

  • Indian civil date: 1946-06-03, Islamic: 1446-02-19 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►27:39!; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:43; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ध्रुवः►24:24!; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►16:31; बवम्►27:39!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (9.96° → 11.34°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (165.23° → 166.26°), मङ्गलः (68.99° → 69.33°), शुक्रः (-22.13° → -22.39°), गुरुः (74.16° → 74.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:31🌇
चन्द्रः ⬇11:21 ⬆23:12
शनिः ⬇07:12 ⬆19:19
गुरुः ⬇13:34 ⬆00:47*
मङ्गलः ⬇13:58 ⬆01:11*
शुक्रः ⬆07:42 ⬇19:46
बुधः ⬇17:54 ⬆05:24*
राहुः ⬇08:37 ⬆20:29
केतुः ⬆08:37 ⬇20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—16:58-18:31; यमघण्टः—12:21-13:54; गुलिककालः—15:26-16:58

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्