2024-08-26

(उकौ॰)

आश्वयुजः-07-22 ,वृषभः-कृत्तिका🌛🌌 , सिंहः-मघा-05-10🌞🌌 , नभस्यः-06-04🌞🪐 , सोमः

  • Indian civil date: 1946-06-04, Islamic: 1446-02-20 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►26:20!; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:53; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्याघातः►22:12; हर्षणः►
  • २|🌛-🌞|करणम् — बालवम्►14:55; कौलवम्►26:20!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.34° → 12.61°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (166.26° → 167.30°), शुक्रः (-22.39° → -22.65°), मङ्गलः (69.33° → 69.66°), गुरुः (74.99° → 75.83°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►14:40; मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:30🌇
चन्द्रः ⬇12:19 ⬆00:04*
शनिः ⬇07:07 ⬆19:15
गुरुः ⬇13:31 ⬆00:44*
मङ्गलः ⬇13:56 ⬆01:10*
शुक्रः ⬆07:43 ⬇19:46
बुधः ⬇17:48 ⬆05:19*
राहुः ⬇08:33 ⬆20:25
केतुः ⬆08:33 ⬇20:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—07:44-09:16; यमघण्टः—10:48-12:21; गुलिककालः—13:53-15:26

  • शूलम्—प्राची (►09:28); परिहारः–दधि