2024-08-27

(उकौ॰)

आश्वयुजः-07-23 ,वृषभः-रोहिणी🌛🌌 , सिंहः-मघा-05-11🌞🌌 , नभस्यः-06-05🌞🪐 , मङ्गलः

  • Indian civil date: 1946-06-05, Islamic: 1446-02-21 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►25:33!; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►15:35; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►20:26; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलम्►13:52; गरजा►25:33!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.61° → 13.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.66° → 70.00°), शनिः (167.30° → 168.34°), गुरुः (75.83° → 76.67°), शुक्रः (-22.65° → -22.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:30🌇
चन्द्रः ⬇13:18 ⬆00:58*
शनिः ⬇07:03 ⬆19:11
गुरुः ⬇13:27 ⬆00:41*
मङ्गलः ⬇13:55 ⬆01:09*
शुक्रः ⬆07:44 ⬇19:46
बुधः ⬇17:44 ⬆05:14*
राहुः ⬇08:29 ⬆20:21
केतुः ⬆08:29 ⬇20:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—15:25-16:57; यमघण्टः—09:16-10:48; गुलिककालः—12:21-13:53

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्