2024-08-29

(उकौ॰)

आश्वयुजः-07-25 ,मिथुनम्-आर्द्रा🌛🌌 , सिंहः-मघा-05-13🌞🌌 , नभस्यः-06-07🌞🪐 , गुरुः

  • Indian civil date: 1946-06-07, Islamic: 1446-02-23 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►25:37!; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:37; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►18:12; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवम्►13:25; बालवम्►25:37!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (77.51° → 78.36°), शनिः (169.38° → 170.42°), शुक्रः (-23.17° → -23.43°), बुधः (14.77° → 15.65°), मङ्गलः (70.35° → 70.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:28🌇
चन्द्रः ⬇15:07 ⬆02:48*
शनिः ⬇06:55 ⬆19:02
गुरुः ⬇13:21 ⬆00:34*
मङ्गलः ⬇13:53 ⬆01:06*
शुक्रः ⬆07:46 ⬇19:46
बुधः ⬇17:35 ⬆05:06*
राहुः ⬇08:21 ⬆20:13
केतुः ⬆08:21 ⬇20:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:48

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्