2024-08-30

(उकौ॰)

आश्वयुजः-07-26 ,मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-मघा-05-14🌞🌌 , नभस्यः-06-08🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-08, Islamic: 1446-02-24 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►26:25!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►17:53; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►15:16; पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्यतीपातः►17:42; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवम्►13:58; तैतिलम्►26:25!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (70.69° → 71.04°), गुरुः (78.36° → 79.20°), बुधः (15.65° → 16.39°), शनिः (170.42° → 171.47°), शुक्रः (-23.43° → -23.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:28🌇
चन्द्रः ⬇15:57 ⬆03:42*
शनिः ⬇06:51 ⬆18:58
गुरुः ⬇13:17 ⬆00:30*
मङ्गलः ⬇13:52 ⬆01:05*
शुक्रः ⬆07:47 ⬇19:46
बुधः ⬇17:32 ⬆05:03*
राहुः ⬇08:17 ⬆20:09
केतुः ⬆08:17 ⬇20:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—10:48-12:20; यमघण्टः—15:24-16:56; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्