2024-08-31

(उकौ॰)

आश्वयुजः-07-27 ,कर्कटः-पुष्यः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-15🌞🌌 , नभस्यः-06-09🌞🪐 , शनिः

  • Indian civil date: 1946-06-09, Islamic: 1446-02-25 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:41!; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►19:37; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वरीयान्►17:33; परिघः►
  • २|🌛-🌞|करणम् — गरजा►15:00; वणिजा►27:41!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (79.20° → 80.06°), मङ्गलः (71.04° → 71.40°), शनिः (171.47° → 172.51°), शुक्रः (-23.69° → -23.94°), बुधः (16.39° → 16.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:19🌞-18:27🌇
चन्द्रः ⬇16:43 ⬆04:33*
शनिः ⬇06:46 ⬆18:54
गुरुः ⬇13:14 ⬆00:27*
मङ्गलः ⬇13:50 ⬆01:04*
शुक्रः ⬆07:48 ⬇19:46
बुधः ⬇17:29 ⬆05:01*
राहुः ⬇08:12 ⬆20:04
केतुः ⬆08:12 ⬇20:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—09:15-10:47; यमघण्टः—13:51-15:23; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:28); परिहारः–दधि