2024-09-01

(उकौ॰)

आश्वयुजः-07-29 ,कर्कटः-आश्रेषा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-16🌞🌌 , नभस्यः-06-10🌞🪐 , भानुः

  • Indian civil date: 1946-06-10, Islamic: 1446-02-26 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►29:22!; अमावास्या►
  • 🌌🌛नक्षत्रम् — आश्रेषा►21:46; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — परिघः►17:45; शिवः►
  • २|🌛-🌞|करणम् — भद्रा►16:28; शकुनिः►29:22!; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-23.94° → -24.20°), बुधः (16.99° → 17.46°), शनिः (172.51° → 173.55°), मङ्गलः (71.40° → 71.75°), गुरुः (80.06° → 80.91°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:19🌞-18:26🌇
चन्द्रः ⬇17:25 ⬆05:22*
शनिः ⬇06:42 ⬆18:50
गुरुः ⬇13:10 ⬆00:24*
मङ्गलः ⬇13:49 ⬆01:02*
शुक्रः ⬆07:49 ⬇19:47
बुधः ⬇17:27 ⬆04:59*
राहुः ⬇08:08 ⬆20:00
केतुः ⬆08:08 ⬇20:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:26-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—16:55-18:26; यमघण्टः—12:19-13:51; गुलिककालः—15:23-16:55

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्