2024-09-03

(उकौ॰)

कार्त्तिकः-08-01 ,सिंहः-पूर्वफल्गुनी🌛🌌 , सिंहः-पूर्वफल्गुनी-05-18🌞🌌 , नभस्यः-06-12🌞🪐 , मङ्गलः

  • Indian civil date: 1946-06-12, Islamic: 1446-02-28 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►07:25; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►27:08!; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►19:00; साध्यः►
  • २|🌛-🌞|करणम् — नाग►07:25; किंस्तुघ्नः►20:34; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (72.11° → 72.47°), गुरुः (81.77° → 82.63°), शनिः (174.60° → 175.64°), शुक्रः (-24.45° → -24.71°), बुधः (17.79° → 17.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:25🌇
चन्द्रः ⬇18:42
शनिः ⬇06:34 ⬆18:41
गुरुः ⬇13:03 ⬆00:17*
मङ्गलः ⬇13:47 ⬆01:00*
शुक्रः ⬆07:51 ⬇19:47
बुधः ⬇17:23 ⬆04:57*
राहुः ⬇08:00 ⬆19:52
केतुः ⬆08:00 ⬇19:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:53; सायाह्नः—18:25-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—15:22-16:53; यमघण्टः—09:15-10:47; गुलिककालः—12:18-13:50

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details