2024-09-04

(उकौ॰)

कार्त्तिकः-08-02 ,सिंहः-उत्तरफल्गुनी🌛🌌 , सिंहः-पूर्वफल्गुनी-05-19🌞🌌 , नभस्यः-06-13🌞🪐 , बुधः

  • Indian civil date: 1946-06-13, Islamic: 1446-02-29 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►09:47; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►30:11!; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — साध्यः►19:57; शुभः►
  • २|🌛-🌞|करणम् — बवम्►09:47; बालवम्►23:03; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.98° → 18.05°), गुरुः (82.63° → 83.49°), शनिः (175.64° → 176.69°), मङ्गलः (72.47° → 72.83°), शुक्रः (-24.71° → -24.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — कर्कटः►11:07; सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:24🌇
चन्द्रः ⬆06:55 ⬇19:19
शनिः ⬇06:29 ⬆18:37
गुरुः ⬇13:00 ⬆00:13*
मङ्गलः ⬇13:45 ⬆00:58*
शुक्रः ⬆07:52 ⬇19:47
बुधः ⬇17:22 ⬆04:57*
राहुः ⬇07:56 ⬆19:48
केतुः ⬆07:56 ⬇19:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:50; अपराह्णः—15:21-16:53; सायाह्नः—18:24-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—12:18-13:50; यमघण्टः—07:43-09:15; गुलिककालः—10:46-12:18

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्