2024-09-05

(उकौ॰)

कार्त्तिकः-08-02 ,कन्या-हस्तः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-20🌞🌌 , नभस्यः-06-14🌞🪐 , गुरुः

  • Indian civil date: 1946-06-14, Islamic: 1446-03-01 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:21; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►21:03; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवम्►12:21; तैतिलम्►25:41!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.05° → 18.00°), मङ्गलः (72.83° → 73.20°), शुक्रः (-24.96° → -25.22°), गुरुः (83.49° → 84.36°), शनिः (176.69° → 177.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:24🌇
चन्द्रः ⬆07:40 ⬇19:55
शनिः ⬇06:25 ⬆18:33
गुरुः ⬇12:57 ⬆00:10*
मङ्गलः ⬇13:44 ⬆00:57*
शुक्रः ⬆07:53 ⬇19:47
बुधः ⬇17:22 ⬆04:57*
राहुः ⬇07:52 ⬆19:44
केतुः ⬆07:52 ⬇19:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:52; सायाह्नः—18:24-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—13:49-15:21; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:46

  • शूलम्—दक्षिणा (►14:20); परिहारः–तैलम्