2024-09-06

(उकौ॰)

कार्त्तिकः-08-03 ,कन्या-हस्तः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-21🌞🌌 , नभस्यः-06-15🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-15, Islamic: 1446-03-02 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:01; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — हस्तः►09:22; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुक्लः►22:09; ब्राह्मः►
  • २|🌛-🌞|करणम् — गरजा►15:01; वणिजा►28:21!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (84.36° → 85.23°), शुक्रः (-25.22° → -25.47°), मङ्गलः (73.20° → 73.57°), शनिः (177.74° → 178.78°), बुधः (18.00° → 17.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:23🌇
चन्द्रः ⬆08:25 ⬇20:31
शनिः ⬇06:21 ⬆18:29
गुरुः ⬇12:53 ⬆00:06*
मङ्गलः ⬇13:43 ⬆00:56*
शुक्रः ⬆07:54 ⬇19:47
बुधः ⬇17:22 ⬆04:58*
राहुः ⬇07:48 ⬆19:40
केतुः ⬆07:48 ⬇19:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:52; सायाह्नः—18:23-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:46-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—10:46-12:17; यमघण्टः—15:20-16:52; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्