2024-09-07

(उकौ॰)

कार्त्तिकः-08-04 ,तुला-चित्रा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-22🌞🌌 , नभस्यः-06-16🌞🪐 , शनिः

  • Indian civil date: 1946-06-16, Islamic: 1446-03-03 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►17:37; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:31; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्राह्मः►23:11; माहेन्द्रः►
  • २|🌛-🌞|करणम् — भद्रा►17:37; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (85.23° → 86.10°), बुधः (17.84° → 17.57°), शुक्रः (-25.47° → -25.72°), शनिः (178.78° → 179.83°), मङ्गलः (73.57° → 73.95°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:22🌇
चन्द्रः ⬆09:11 ⬇21:09
शनिः ⬇06:17 ⬆18:25
गुरुः ⬇12:50 ⬆00:03*
मङ्गलः ⬇13:41 ⬆00:54*
शुक्रः ⬆07:55 ⬇19:47
बुधः ⬇17:22 ⬆04:59*
राहुः ⬇07:43 ⬆19:36
केतुः ⬆07:43 ⬇19:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:48; अपराह्णः—15:20-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—09:14-10:46; यमघण्टः—13:48-15:20; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:27); परिहारः–दधि