2024-09-08

(उकौ॰)

कार्त्तिकः-08-05 ,तुला-स्वाती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-23🌞🌌 , नभस्यः-06-17🌞🪐 , भानुः

  • Indian civil date: 1946-06-17, Islamic: 1446-03-04 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►19:58; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:28; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — माहेन्द्रः►24:00!; वैधृतिः►
  • २|🌛-🌞|करणम् — बवम्►06:50; बालवम्►19:58; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (179.83° → -179.12°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.57° → 17.20°), मङ्गलः (73.95° → 74.32°), शुक्रः (-25.72° → -25.97°), गुरुः (86.10° → 86.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:22🌇
चन्द्रः ⬆09:59 ⬇21:50
शनिः ⬇06:12 ⬆18:20
गुरुः ⬇12:46 ⬆23:59
मङ्गलः ⬇13:40 ⬆00:53*
शुक्रः ⬆07:56 ⬇19:47
बुधः ⬇17:22 ⬆05:01*
राहुः ⬇07:39 ⬆19:32
केतुः ⬆07:39 ⬇19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:50; सायाह्नः—18:22-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:44-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—16:50-18:22; यमघण्टः—12:17-13:48; गुलिककालः—15:19-16:50

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्