2024-09-09

(उकौ॰)

कार्त्तिकः-08-06 ,तुला-विशाखा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-24🌞🌌 , नभस्यः-06-18🌞🪐 , सोमः

  • Indian civil date: 1946-06-18, Islamic: 1446-03-05 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►21:53; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►18:01; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वैधृतिः►24:27!; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►09:00; तैतिलम्►21:53; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-179.12° → -178.07°), शुक्रः (-25.97° → -26.22°), मङ्गलः (74.32° → 74.70°), बुधः (17.20° → 16.74°), गुरुः (86.98° → 87.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:21🌇
चन्द्रः ⬆10:48 ⬇22:33
शनिः ⬆18:16 ⬇06:04*
गुरुः ⬇12:43 ⬆23:56
मङ्गलः ⬇13:39 ⬆00:52*
शुक्रः ⬆07:57 ⬇19:47
बुधः ⬇17:23 ⬆05:03*
राहुः ⬇07:35 ⬆19:28
केतुः ⬆07:35 ⬇19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:19-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:44-17:32; सायाह्नः-मु॰3—17:32-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—07:43-09:14; यमघण्टः—10:45-12:16; गुलिककालः—13:47-15:19

  • शूलम्—प्राची (►09:26); परिहारः–दधि