2024-09-10

(उकौ॰)

कार्त्तिकः-08-07 ,वृश्चिकः-अनूराधा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-25🌞🌌 , नभस्यः-06-19🌞🪐 , मङ्गलः

  • Indian civil date: 1946-06-19, Islamic: 1446-03-06 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►23:12; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:01; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — विष्कम्भः►24:26!; प्रीतिः►
  • २|🌛-🌞|करणम् — गरजा►10:38; वणिजा►23:12; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-178.07° → -177.02°), मङ्गलः (74.70° → 75.08°), बुधः (16.74° → 16.20°), शुक्रः (-26.22° → -26.48°), गुरुः (87.86° → 88.74°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:20🌇
चन्द्रः ⬆11:40 ⬇23:21
शनिः ⬆18:12 ⬇06:00*
गुरुः ⬇12:39 ⬆23:52
मङ्गलः ⬇13:37 ⬆00:50*
शुक्रः ⬆07:58 ⬇19:48
बुधः ⬇17:24 ⬆05:05*
राहुः ⬇07:31 ⬆19:23
केतुः ⬆07:31 ⬇19:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—15:18-16:49; यमघण्टः—09:14-10:45; गुलिककालः—12:16-13:47

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्