2024-09-11

(उकौ॰)

कार्त्तिकः-08-08 ,वृश्चिकः-ज्येष्ठा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-26🌞🌌 , नभस्यः-06-20🌞🪐 , बुधः

  • Indian civil date: 1946-06-20, Islamic: 1446-03-07 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►23:47; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:19; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►23:50; आयुष्मान्►
  • २|🌛-🌞|करणम् — भद्रा►11:35; बवम्►23:47; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (75.08° → 75.47°), बुधः (16.20° → 15.60°), गुरुः (88.74° → 89.62°), शुक्रः (-26.48° → -26.72°), शनिः (-177.02° → -175.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:20🌇
चन्द्रः ⬆12:33 ⬇00:12*
शनिः ⬆18:08 ⬇05:55*
गुरुः ⬇12:35 ⬆23:48
मङ्गलः ⬇13:36 ⬆00:49*
शुक्रः ⬆07:59 ⬇19:48
बुधः ⬇17:26 ⬆05:08*
राहुः ⬇07:27 ⬆19:19
केतुः ⬆07:27 ⬇19:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:43-17:31; सायाह्नः-मु॰3—17:31-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—12:16-13:47; यमघण्टः—07:43-09:14; गुलिककालः—10:45-12:16

  • शूलम्—उदीची (►12:40); परिहारः–क्षीरम्