2024-09-12

(उकौ॰)

कार्त्तिकः-08-09 ,धनुः-मूला🌛🌌 , सिंहः-पूर्वफल्गुनी-05-27🌞🌌 , नभस्यः-06-21🌞🪐 , गुरुः

  • Indian civil date: 1946-06-21, Islamic: 1446-03-08 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►23:33; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मूला►21:50; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — आयुष्मान्►22:36; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवम्►11:46; कौलवम्►23:33; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (89.62° → 90.51°), मङ्गलः (75.47° → 75.86°), बुधः (15.60° → 14.93°), शनिः (-175.98° → -174.93°), शुक्रः (-26.72° → -26.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:19🌇
चन्द्रः ⬆13:28 ⬇01:08*
शनिः ⬆18:04 ⬇05:51*
गुरुः ⬇12:32 ⬆23:45
मङ्गलः ⬇13:34 ⬆00:48*
शुक्रः ⬆08:00 ⬇19:48
बुधः ⬇17:27 ⬆05:11*
राहुः ⬇07:23 ⬆19:15
केतुः ⬆07:23 ⬇19:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:42-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—13:46-15:17; यमघण्टः—06:12-07:43; गुलिककालः—09:13-10:44

  • शूलम्—दक्षिणा (►14:16); परिहारः–तैलम्