2024-09-13

(उकौ॰)

कार्त्तिकः-08-10 ,धनुः-पूर्वाषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-28🌞🌌 , नभस्यः-06-22🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-22, Islamic: 1446-03-09 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►22:30; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►21:33; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►09:04; उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सौभाग्यः►20:43; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:07; गरजा►22:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.93° → 14.21°), शुक्रः (-26.97° → -27.22°), मङ्गलः (75.86° → 76.25°), गुरुः (90.51° → 91.40°), शनिः (-174.93° → -173.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:18🌇
चन्द्रः ⬆14:22 ⬇02:06*
शनिः ⬆18:00 ⬇05:47*
गुरुः ⬇12:28 ⬆23:41
मङ्गलः ⬇13:33 ⬆00:46*
शुक्रः ⬆08:01 ⬇19:48
बुधः ⬇17:29 ⬆05:14*
राहुः ⬇07:19 ⬆19:11
केतुः ⬆07:19 ⬇19:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—10:44-12:15; यमघण्टः—15:17-16:47; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्