2024-09-14

(उकौ॰)

कार्त्तिकः-08-11 ,मकरः-उत्तराषाढा🌛🌌 , सिंहः-उत्तरफल्गुनी-05-29🌞🌌 , नभस्यः-06-23🌞🪐 , शनिः

  • Indian civil date: 1946-06-23, Islamic: 1446-03-10 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►20:41; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►20:30; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►18:13; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजा►09:41; भद्रा►20:41; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (91.40° → 92.30°), बुधः (14.21° → 13.45°), शुक्रः (-27.22° → -27.47°), मङ्गलः (76.25° → 76.65°), शनिः (-173.88° → -172.83°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:17🌇
चन्द्रः ⬆15:16 ⬇03:06*
शनिः ⬆17:55 ⬇05:43*
गुरुः ⬇12:25 ⬆23:38
मङ्गलः ⬇13:32 ⬆00:45*
शुक्रः ⬆08:02 ⬇19:48
बुधः ⬇17:31 ⬆05:17*
राहुः ⬇07:14 ⬆19:07
केतुः ⬆07:14 ⬇19:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:16-16:47; सायाह्नः—18:17-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—09:13-10:44; यमघण्टः—13:45-15:16; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:25); परिहारः–दधि