2024-09-15

(उकौ॰)

कार्त्तिकः-08-12 ,मकरः-श्रवणः🌛🌌 , सिंहः-उत्तरफल्गुनी-05-30🌞🌌 , नभस्यः-06-24🌞🪐 , भानुः

  • Indian civil date: 1946-06-24, Islamic: 1446-03-11 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:12; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►18:47; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — अतिगण्डः►15:09; सुकर्म►
  • २|🌛-🌞|करणम् — बवम्►07:31; बालवम्►18:12; कौलवम्►28:45!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.45° → 12.65°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (76.65° → 77.04°), गुरुः (92.30° → 93.20°), शुक्रः (-27.47° → -27.71°), शनिः (-172.83° → -171.78°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:14🌞-18:17🌇
चन्द्रः ⬆16:08 ⬇04:07*
शनिः ⬆17:51 ⬇05:38*
गुरुः ⬇12:21 ⬆23:34
मङ्गलः ⬇13:30 ⬆00:44*
शुक्रः ⬆08:03 ⬇19:48
बुधः ⬇17:33 ⬆05:20*
राहुः ⬇07:10 ⬆19:03
केतुः ⬆07:10 ⬇19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—16:46-18:17; यमघण्टः—12:14-13:45; गुलिककालः—15:15-16:46

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्