2024-09-16

(उकौ॰)

कार्त्तिकः-08-13 ,कुम्भः-श्रविष्ठा🌛🌌 , सिंहः-उत्तरफल्गुनी-05-31🌞🌌 , नभस्यः-06-25🌞🪐 , सोमः

  • Indian civil date: 1946-06-25, Islamic: 1446-03-12 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:10; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:31; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►19:11; भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►11:37; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:10; गरजा►25:30!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.65° → 11.82°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (93.20° → 94.10°), मङ्गलः (77.04° → 77.45°), शनिः (-171.78° → -170.73°), शुक्रः (-27.71° → -27.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:14🌞-18:16🌇
चन्द्रः ⬆16:59 ⬇05:07*
शनिः ⬆17:47 ⬇05:34*
गुरुः ⬇12:18 ⬆23:30
मङ्गलः ⬇13:29 ⬆00:42*
शुक्रः ⬆08:04 ⬇19:49
बुधः ⬇17:35 ⬆05:24*
राहुः ⬇07:06 ⬆18:59
केतुः ⬆07:06 ⬇18:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—07:42-09:13; यमघण्टः—10:43-12:14; गुलिककालः—13:44-15:15

  • शूलम्—प्राची (►09:25); परिहारः–दधि