2024-09-17

(उकौ॰)

कार्त्तिकः-08-14 ,कुम्भः-शतभिषक्🌛🌌 , कन्या-उत्तरफल्गुनी-06-01🌞🌌 , नभस्यः-06-26🌞🪐 , मङ्गलः

  • Indian civil date: 1946-06-26, Islamic: 1446-03-13 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►11:44; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:51; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — धृतिः►07:44; शूलः►27:37!; गण्डः►
  • २|🌛-🌞|करणम् — वणिजा►11:44; भद्रा►21:55; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.82° → 10.97°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (94.10° → 95.01°), शुक्रः (-27.96° → -28.20°), शनिः (-170.73° → -169.68°), मङ्गलः (77.45° → 77.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — कन्या►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:15🌇
चन्द्रः ⬆17:47 ⬇06:07*
शनिः ⬆17:43 ⬇05:30*
गुरुः ⬇12:14 ⬆23:27
मङ्गलः ⬇13:27 ⬆00:41*
शुक्रः ⬆08:05 ⬇19:49
बुधः ⬇17:37 ⬆05:27*
राहुः ⬇07:02 ⬆18:55
केतुः ⬆07:02 ⬇18:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:38; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—15:14-16:45; यमघण्टः—09:13-10:43; गुलिककालः—12:13-13:44

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • पार्वणव्रतम् पूर्णिमायाम्

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details