2024-09-19

(उकौ॰)

कार्त्तिकः-08-16 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कन्या-उत्तरफल्गुनी-06-03🌞🌌 , नभस्यः-06-28🌞🪐 , गुरुः

  • Indian civil date: 1946-06-28, Islamic: 1446-03-15 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►24:40!; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:02; रेवती►29:13!; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►19:14; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:28; गरजा►24:40!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (10.11° → 9.23°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-168.63° → -167.58°), मङ्गलः (78.26° → 78.67°), शुक्रः (-28.45° → -28.69°), गुरुः (95.92° → 96.83°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:14🌇
चन्द्रः ⬇07:07 ⬆19:23
शनिः ⬆17:34 ⬇05:21*
गुरुः ⬇12:07 ⬆23:20
मङ्गलः ⬇13:24 ⬆00:38*
शुक्रः ⬆08:07 ⬇19:49
बुधः ⬇17:42 ⬆05:34*
राहुः ⬇06:54 ⬆18:46
केतुः ⬆06:54 ⬇18:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—13:43-15:13; यमघण्टः—06:12-07:42; गुलिककालः—09:12-10:42

  • शूलम्—दक्षिणा (►14:13); परिहारः–तैलम्