2024-09-20

(उकौ॰)

कार्त्तिकः-08-17 ,मेषः-अश्विनी🌛🌌 , कन्या-उत्तरफल्गुनी-06-04🌞🌌 , नभस्यः-06-29🌞🪐 , शुक्रः

  • Indian civil date: 1946-06-29, Islamic: 1446-03-16 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:15; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:40!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ध्रुवः►15:14; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजा►10:55; भद्रा►21:15; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.23° → 8.35°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (78.67° → 79.09°), शनिः (-167.58° → -166.53°), गुरुः (96.83° → 97.74°), शुक्रः (-28.69° → -28.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:13🌇
चन्द्रः ⬇08:07 ⬆20:12
शनिः ⬆17:30 ⬇05:17*
गुरुः ⬇12:03 ⬆23:16
मङ्गलः ⬇13:23 ⬆00:36*
शुक्रः ⬆08:09 ⬇19:50
बुधः ⬇17:44 ⬆05:38*
राहुः ⬇06:50 ⬆18:42
केतुः ⬆06:50 ⬇18:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—10:42-12:12; यमघण्टः—15:13-16:43; गुलिककालः—07:42-09:12

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्