2024-09-21

(उकौ॰)

कार्त्तिकः-08-18 ,मेषः-अपभरणी🌛🌌 , कन्या-उत्तरफल्गुनी-06-05🌞🌌 , नभस्यः-06-30🌞🪐 , शनिः

  • Indian civil date: 1946-06-30, Islamic: 1446-03-17 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►18:14; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►24:34!; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्याघातः►11:32; हर्षणः►
  • २|🌛-🌞|करणम् — बवम्►07:41; बालवम्►18:14; कौलवम्►28:54!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (8.35° → 7.47°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-28.93° → -29.17°), शनिः (-166.53° → -165.47°), मङ्गलः (79.09° → 79.51°), गुरुः (97.74° → 98.66°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:12🌇
चन्द्रः ⬇09:08 ⬆21:04
शनिः ⬆17:26 ⬇05:13*
गुरुः ⬇11:59 ⬆23:12
मङ्गलः ⬇13:21 ⬆00:35*
शुक्रः ⬆08:10 ⬇19:50
बुधः ⬇17:46 ⬆05:41*
राहुः ⬇06:45 ⬆18:38
केतुः ⬆06:45 ⬇18:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—09:12-10:42; यमघण्टः—13:42-15:12; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:24); परिहारः–दधि