2024-09-22

(उकौ॰)

कार्त्तिकः-08-19 ,वृषभः-कृत्तिका🌛🌌 , कन्या-उत्तरफल्गुनी-06-06🌞🌌 , नभस्यः-06-31🌞🪐 , भानुः

  • Indian civil date: 1946-06-31, Islamic: 1446-03-18 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►15:43; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►23:00; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — हर्षणः►08:13; वज्रम्►29:23!; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►15:43; गरजा►26:42!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (7.47° → 6.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-29.17° → -29.42°), शनिः (-165.47° → -164.42°), गुरुः (98.66° → 99.59°), मङ्गलः (79.51° → 79.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:12🌇
चन्द्रः ⬇10:09 ⬆21:57
शनिः ⬆17:22 ⬇05:09*
गुरुः ⬇11:56 ⬆23:08
मङ्गलः ⬇13:19 ⬆00:33*
शुक्रः ⬆08:11 ⬇19:50
बुधः ⬇17:48 ⬆05:45*
राहुः ⬇06:41 ⬆18:34
केतुः ⬆06:41 ⬇18:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—16:42-18:12; यमघण्टः—12:12-13:42; गुलिककालः—15:12-16:42

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्