2024-09-23

(उकौ॰)

कार्त्तिकः-08-20 ,वृषभः-रोहिणी🌛🌌 , कन्या-उत्तरफल्गुनी-06-07🌞🌌 , इषः-07-01🌞🪐 , सोमः

  • Indian civil date: 1946-07-01, Islamic: 1446-03-19 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►13:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►22:05; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►27:05!; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजा►13:50; भद्रा►25:09!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (6.59° → 5.72°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (79.93° → 80.36°), शनिः (-164.42° → -163.37°), गुरुः (99.59° → 100.51°), शुक्रः (-29.42° → -29.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — सिंहः►09:54; कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:11🌇
चन्द्रः ⬇11:09 ⬆22:52
शनिः ⬆17:18 ⬇05:05*
गुरुः ⬇11:52 ⬆23:05
मङ्गलः ⬇13:18 ⬆00:32*
शुक्रः ⬆08:12 ⬇19:50
बुधः ⬇17:51 ⬆05:49*
राहुः ⬇06:37 ⬆18:30
केतुः ⬆06:37 ⬇18:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—07:42-09:12; यमघण्टः—10:41-12:11; गुलिककालः—13:41-15:11

  • शूलम्—प्राची (►09:24); परिहारः–दधि