2024-09-24

(उकौ॰)

कार्त्तिकः-08-21 ,वृषभः-मृगशीर्षम्🌛🌌 , कन्या-उत्तरफल्गुनी-06-08🌞🌌 , इषः-07-02🌞🪐 , मङ्गलः

  • Indian civil date: 1946-07-02, Islamic: 1446-03-20 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►12:39; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►21:51; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्यतीपातः►25:22!; वरीयान्►
  • २|🌛-🌞|करणम् — बवम्►12:39; बालवम्►24:19!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.72° → 4.85°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-163.37° → -162.32°), गुरुः (100.51° → 101.45°), मङ्गलः (80.36° → 80.79°), शुक्रः (-29.65° → -29.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:10🌇
चन्द्रः ⬇12:08 ⬆23:48
शनिः ⬆17:14 ⬇05:00*
गुरुः ⬇11:48 ⬆23:01
मङ्गलः ⬇13:16 ⬆00:30*
शुक्रः ⬆08:13 ⬇19:51
बुधः ⬇17:53 ⬆05:52*
राहुः ⬇06:33 ⬆18:26
केतुः ⬆06:33 ⬇18:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—15:11-16:40; यमघण्टः—09:11-10:41; गुलिककालः—12:11-13:41

  • शूलम्—उदीची (►10:59); परिहारः–क्षीरम्