2024-09-25

(उकौ॰)

कार्त्तिकः-08-22 ,मिथुनम्-आर्द्रा🌛🌌 , कन्या-उत्तरफल्गुनी-06-09🌞🌌 , इषः-07-03🌞🪐 , बुधः

  • Indian civil date: 1946-07-03, Islamic: 1446-03-21 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►12:11; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►22:21; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वरीयान्►24:13!; परिघः►
  • २|🌛-🌞|करणम् — कौलवम्►12:11; तैतिलम्►24:13!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.85° → 3.99°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-29.89° → -30.13°), मङ्गलः (80.79° → 81.23°), शनिः (-162.32° → -161.27°), गुरुः (101.45° → 102.38°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:10🌇
चन्द्रः ⬇13:03 ⬆00:44*
शनिः ⬆17:09 ⬇04:56*
गुरुः ⬇11:45 ⬆22:57
मङ्गलः ⬇13:15 ⬆00:29*
शुक्रः ⬆08:14 ⬇19:51
बुधः ⬇17:55 ⬆05:56*
राहुः ⬇06:29 ⬆18:22
केतुः ⬆06:29 ⬇18:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:40; अपराह्णः—15:10-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—12:11-13:40; यमघण्टः—07:41-09:11; गुलिककालः—10:41-12:11

  • शूलम्—उदीची (►12:35); परिहारः–क्षीरम्