2024-09-26

(उकौ॰)

कार्त्तिकः-08-23 ,मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-उत्तरफल्गुनी-06-10🌞🌌 , इषः-07-04🌞🪐 , गुरुः

  • Indian civil date: 1946-07-04, Islamic: 1446-03-22 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:26; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:31; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►24:39!; हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — परिघः►23:36; शिवः►
  • २|🌛-🌞|करणम् — गरजा►12:26; वणिजा►24:48!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.99° → 3.15°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-161.27° → -160.22°), गुरुः (102.38° → 103.32°), शुक्रः (-30.13° → -30.37°), मङ्गलः (81.23° → 81.67°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:10🌞-18:09🌇
चन्द्रः ⬇13:55 ⬆01:38*
शनिः ⬆17:05 ⬇04:52*
गुरुः ⬇11:41 ⬆22:54
मङ्गलः ⬇13:13 ⬆00:27*
शुक्रः ⬆08:15 ⬇19:51
बुधः ⬇17:57 ⬆05:59*
राहुः ⬇06:25 ⬆18:18
केतुः ⬆06:25 ⬇18:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:10-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—13:40-15:10; यमघण्टः—06:12-07:41; गुलिककालः—09:11-10:41

  • शूलम्—दक्षिणा (►14:10); परिहारः–तैलम्