2024-09-27

(उकौ॰)

कार्त्तिकः-08-24 ,कर्कटः-पुष्यः🌛🌌 , कन्या-हस्तः-06-11🌞🌌 , इषः-07-05🌞🪐 , शुक्रः

  • Indian civil date: 1946-07-05, Islamic: 1446-03-23 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►13:20; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:18!; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शिवः►23:28; सिद्धः►
  • २|🌛-🌞|करणम् — भद्रा►13:20; बवम्►26:01!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.15° → 2.31°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (81.67° → 82.11°), शनिः (-160.22° → -159.17°), गुरुः (103.32° → 104.26°), शुक्रः (-30.37° → -30.60°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:10🌞-18:08🌇
चन्द्रः ⬇14:42 ⬆02:30*
शनिः ⬆17:01 ⬇04:48*
गुरुः ⬇11:37 ⬆22:50
मङ्गलः ⬇13:11 ⬆00:26*
शुक्रः ⬆08:16 ⬇19:52
बुधः ⬇17:59 ⬆06:02*
राहुः ⬇06:21 ⬆18:14
केतुः ⬆06:21 ⬇18:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:08-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:33-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—10:40-12:10; यमघण्टः—15:09-16:39; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्