2024-09-28

(उकौ॰)

कार्त्तिकः-08-25 ,कर्कटः-आश्रेषा🌛🌌 , कन्या-हस्तः-06-12🌞🌌 , इषः-07-06🌞🪐 , शनिः

  • Indian civil date: 1946-07-06, Islamic: 1446-03-24 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:50; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►27:35!; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►23:45; साध्यः►
  • २|🌛-🌞|करणम् — बालवम्►14:50; कौलवम्►27:46!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.31° → 1.49°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-159.17° → -158.12°), गुरुः (104.26° → 105.21°), मङ्गलः (82.11° → 82.56°), शुक्रः (-30.60° → -30.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:10🌞-18:07🌇
चन्द्रः ⬇15:25 ⬆03:19*
शनिः ⬆16:57 ⬇04:44*
गुरुः ⬇11:33 ⬆22:46
मङ्गलः ⬇13:10 ⬆00:24*
शुक्रः ⬆08:18 ⬇19:52
बुधः ⬇18:01 ⬆06:06*
राहुः ⬇06:16 ⬆18:10
केतुः ⬆06:16 ⬇18:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:07-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:33; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—09:11-10:40; यमघण्टः—13:39-15:09; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:23); परिहारः–दधि