2024-09-29

(उकौ॰)

कार्त्तिकः-08-26 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-13🌞🌌 , इषः-07-07🌞🪐 , भानुः

  • Indian civil date: 1946-07-07, Islamic: 1446-03-25 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:48; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — साध्यः►24:22!; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:48; गरजा►29:55!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.49° → 0.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (82.56° → 83.01°), शुक्रः (-30.84° → -31.07°), शनिः (-158.12° → -157.07°), गुरुः (105.21° → 106.16°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मिथुनम्►. शुक्र — तुला►. बुध — कन्या►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:09🌞-18:07🌇
चन्द्रः ⬇16:05 ⬆04:07*
शनिः ⬆16:53 ⬇04:39*
गुरुः ⬇11:30 ⬆22:42
मङ्गलः ⬇13:08 ⬆00:23*
शुक्रः ⬆08:19 ⬇19:53
बुधः ⬇18:03 ⬆06:09*
राहुः ⬇06:12 ⬆18:05
केतुः ⬆06:12 ⬇18:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:39; अपराह्णः—15:08-16:37; सायाह्नः—18:07-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—16:37-18:07; यमघण्टः—12:09-13:39; गुलिककालः—15:08-16:37

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्